Pages

Sang Hyang Mahajnana

0 komentar
 

Awighna astu

ri sḍĕng sang kumāra mangaji ri bhaṭara guru| tumangākĕn sang hyangmahājñāna| manĕmbah ta sira ri bhaṭara| ling nira| oṃ namah śiwāya| ri tlas nira manĕmbah| ujar ta sira| ling nira.

wyāpto hi sarwwabhāweṣu śarīre 'smin śarīriṇām|
kāyena manasā śubhaṃ tasmai mayā samudāhṛtam. 1

sājñā bhaṭara| kṣantawyakna hiking panĕmbah rānak bhaṭara| mwangkatattwan sang hyang lyabing rāt kabeh| pnuh ring jagat| mwang syāwak ning ātmā nātha| kahanan bhaṭara| apan mangkana pwa kadiwwyan bhaṭara| ya ta matangnyan panĕmbah nghulun hyang mami| kāraṇa ninghulun sumĕmbah ri pādukā hyang mami| ikeng awak ning hulun| henakāgran bhakti ring bhaṭara| mwang wuwus ning hulun rahayu| lawan enak ambĕk rahayw anak hyang mami.

kiṃ nu suptaṃ śarīre 'smin kiṃ nu jāgarti jāgrate|
kiṃ nu gataṃ daśadiśi kiṃ nu jarati jīryyati. 2

sājñā hyang mami| aparan teki maturu ngkeng śarīra| aparan teki matanghi wih| mwang aparan teki mahas ngkeng śarīra| lawan paran teki masyuhngkeng awak| mangkana takwan sang kumāra ring bhaṭara| dewa uwāca| sumahur bhaṭara| ling nira.

daśendriyāṇi suptāni wāyuragniś ca jāgṛtaḥ|
mano daśadiśi gataṃ pṛthiwyambunī jīryyataḥ. 3

he kamung kumāra| anung sinangguh maturu| ikang daśendriya| ikangmatanghi| wāyu lawan teja| ya sinangguh pañcāwāyu ngaranya. lwirnya| prāṇa| apāna| samāna| udāna| wyāna| ika sinangguh teja prabhāwa| sūb ning śarīra| ya tekāmangĕnaha ring awak| ikang mahas ring daśadeśa| manah bhrāntāwaknya| pinakasahāya ning manghipi| ikang masyuh| lmah lawan wwayika| kady anggan ing haringĕt prawṛttinya. 

ekā bhāryyā trayaḥ putrā dwe hale daśa dhenawaḥ|
sukṣmetre mama wasatir yyo wetti sa rawiṃ wrajet. 4

hana yānakbi tunggal| anak ta ya tlu| hana ta gala rwang siki| lawan ḷmbu sapuluh| unggwanya tngah ning sawah| an pwa muwah ring tānakbi tunggal mānak tlu| mwang hikang gala rwang lawan ikang ḷmbu sapuluh| mwah hika sawah kahananya| ya teka tka ri pada bhaṭara śiwa| sang wruh irika| ya tumĕmwakĕni sang pinakaswāmī ning rāt kabeh.

bhāryyā wyaktaṃ guṇāḥ putrā mano buddhiś ca dwe hale|
drenawaś cendriyāṇyewa hṛdayaṃ kṣetram ucyate. 5

ikang pradhāna| ya sinangguh anakbi tunggal| ikang triguṇa| ya sinangguh anak tlu| apan mijil sakeng pradhāna ya| ikang buddhi manah| ya sinangguh gala rwang siki| sinangguh ḷmbu sapuluh| ikang daśendriya| ya sinangguh sawah| ikang wit ning ati| mwang pusuhpusuh| ika ta kabeh kawruhan de sang mahyun kalpasan.

mātaraṃ pitaraṃ hatwā dwau harau dwau ca brāhmaṇau|
sa rāṣṭraṃ nagaraṃ hatwā rudralokam awāpnuyāt. 6

bapanta mwang hibunta| sira patyananta| mwang maling rwa| mwangbrāhmaṇa rwa| ptyananta teka| tlas pjah pwa bapanta mwang hibunta| mwang hikang maling rwa| lawan ikang brāhmaṇa rwa| mwang kaḍatwan lawan warṇṇa mami| kapangguh tang rudraloka denta| mangkana lingbhaṭara.

mātaraṃ prakṛtiṃ widyāt puruṣaṃ ca pitaraṃ widuḥ|
dharmmo 'dharmmaś ca dwau harau buddhir mmanaś ca brāhmaṇau. 7

sang prakṛti sira sinangguh ibu| sang puruṣa sira sinangguh bapa| dharmmādharmma ika sinangguh maling rwa| ikang buddhi manah sinangguh brāhmaṇa rwa. 

daśendriyāṇi rāṣṭraṃ hi śarīraṃ nagaraṃ tathā|
ātmanā tu hatwā sarwwa rudralokam awāpnuyāt. 8

ya sinangguh kaḍatwan| ikang daśendriya| ya sinangguh wanwa| ikangśarīra| ika ta kabeh patyanakna| patyanakna ngaranya| tinggalakna kalingan ika| sāmpun pwa kawaśa kabeh katinggal| māti kalinganya| kapangguh tang rudraloka denta.

ākāśe jāyate puṣpaṃ nadyāṃ jwalati pāwakaḥ|
mṛdupṛṣṭhāni kūrmmāṇāṃ rātrau ca jāyate rawiḥ. 9

hana kambang ing ākāśa| hawann apuy dumilah ri daḷm wway| hana ya pasmapĕs gigirnya| hana tāditya mtu ring wngi| ika ta kawruhana de sangmahyun kalpasan.

ka ākāśaś ca kiṃ puṣpaṃ kā nadī ko hi pāwakaḥ|
kūrmmapṛṣṭhāni kānyewa kā rātriḥ ko rawis tathā. 10

aparan teka sinangguh bhaṭara ākāśa| aparan teka sinangguh kambangwih| aparan teka sinangguh lwah| aparan sinangguh apuy ri daḷm wway| aparan ta sinangguh pasmapĕs gigirnya| aparan ta sinangguh wngingaranya wih| aparan sinangguh āditya ring wngi.

swaṃ śarīraṃ manaḥ puṣpaṃ oṃkāraḥ pāwakaḥ smṛtaḥ|
daśendriyāṇi kūrmmāś ca sarwwā nāḍyo nadyaḥ smṛtāḥ. 11

ikang śarīra| ya ākāśa ngaranya| sang hyang manah sira kambang| sanghyang oṃkāra sira apuy| ri daḷm wway| ikang daśendriya| yeka pasmapĕs gigirnya| ikang lwah ngaranya| nāḍi otwat ika.

rātriś ca prakṛtir jñeyā rawiś ca puruṣas tathā|
ātmajñānaṃ tu wijñāya mucyate nātra saṃśayaḥ. 12

sang pradhāna sira wngi| sang puruṣa sirāditya mtu ring wngi| sang hyangātmā sira sinangguh jñāna| wruh pwa wwang irika kabeh| tan sandehākna mulih maring pada bhaṭara.

skandho rātriś ca wijñeyaś cakṣuś ca wā rawis tathā|
manojñānaṃ tu wijñāya sa mucyate wai janmanaḥ. 13

sinangguh wngi ngaranya waneh| ikang śarīra pañcamahābhūta| rawingaranya| ikang daśendriya| sinangguh jñānātmā| sira ta luput ingjanmasangsāra.

mano buddhir ahangkāro wāyubhiḥ pañcabhiḥ saha|
prāṇāṣṭau sarwwabhūtānāṃ śarīraṃ sūkṣmam ucyate. 14

hana ta manah| buddhi| ahangkāra| hana ta pañcāwāyu ngaranya waneh| lwirnya| prāṇa| apāna| samāna| udāna| wyāna| lima bhedanya. prāṇāṣṭau sarwwabhūtānām. ika ta kabeh wwalu piṇḍanya| pinakaprāṇa ning bhūta kabeh| śarīraṃ sūkṣmam ucyate. ya sinangguh sūkṣmaśarīra ngaranya waneh.

ratha indriyāṇīty uktaḥ puruṣaś caiwa sārathiḥ|
dharmmādharmmau tathā dharā panthāḥ prakṛtir ucyate. 15

ratha ngaranya| ikang daśendriya| puruṣa sira sārathi| ikangdharmmādharmma| pinakatatali| sang pradhāna sira pinakāwak.

śakaṭaṃ wiṣṇur ityuktaṃ wṛṣabho wā pitāmahaḥ|
īśwaraḥ sārathir jñeyo jīwaḥ śakaṭasyāntare. 16

sang hyang wiṣṇu pinakaratha| sang hyang brahmā pinakawṛṣabha| sanghyang īśwara sira pinakasārathi| bhaṭāra śiwa sira umungguh ri tngah ningratha| sira pinakajīwa nika kabeh.

sārddhānggulis tribhuwane maṇḍalamadhyasāraḥ|
tasmin sthitaṃ tribhuwane pratyakṣacūtabimbam.

teṣu trikoṇaṃ paramaṃ prawicāryya yuktaṃ|
bhagnibhajesthāna pado ca habhamadeśa. 17

i tngah nikang tribhuwanamaṇḍala| hana ta brahmābhuwana| mwangwiṣṇubhuwana| lawan rudrabhuwana| pratyakṣa cūtabimba| kadi pwa lwirnya| i tngah nikang cūtabimba| hana ta trikoṇa mangkana| kahananira bhaṭara śiwa| lawan ikang padma numungguh ri pāntara ning susu mwangngalih| sinangguh brahmābhuwana| mwang wiṣṇubhuwana ya tata humāpiting kang rudrabhuwana| sira tāngĕnangĕnta| yan ahyun lpasa| haywa kolik wih| apan sira sinangguh parang brahmadeśa| hana amuhara prihati.
bindau ca wedyaṃ nanu cāṣṭayuktam
angguṣṭhamātram adhikaprabhāwam|

padmanāpuṣpucitta īśware ko
sadyaḥ rasurupaṃ śiwamabhyaṃ masyāt. 18

hana ta winta ngaranya| ampuh sāngguṣṭha göngnya| umunggu pradeśa ning hati| prasiddha ya sinangguh kāṣṭaiśwaryyan ngaranya| i tngah ningampruh| ngkāna ta unggwan bhaṭareśwara| sira ta pūjākĕnta| i kālānta mūjāhanta ṣaḍwarṇṇa| oṃ sa ba ta a i| nahan ta linganta| athawā| oṃnamah śiwāya| nahan tang ṣaḍakṣara ngaranya| lwir ning ṣaḍwarṇṇa ika| sira ta pamūjānta| huwus pwa nikāmūjā| umangĕnangĕn bhaṭara śiwa| an wwyāpakeng rāt| alilang tar kneng gḷng.

tripadaṃ puṇḍarīkasya hṛdi mūle kaṇṭhe matam|
sarwā nāḍīḥ samāhṛtya raśma yo hi harer iwa. 19

hana ta padma umungguh ri hati| lawan ring pusĕr| mwang ring gulu| tiga kwehnya| atyanta ri sūkṣma ya| i ruhur witnya| sumungsang i sor skarnya.sarwwā nāḍīh samāhṛtya| ikang padma ya ta ng āśraya nikang nāḍī kabeh| witnya linganya tejanya kadi teja ning āditya.

kamalaṃ yaddhṛdi mūle tiktaṃ kṛṣṇaṃ bhṛśaṃ bhawet|
atikṛṣṇaṃ ca kṛṣṇāndhaṃ lokanāthaḥ śiwālayaḥ. 20

hana ta kamala ngaranya| pusuhpusuh| ya ta mungguh ri wit ning hati| hana ta kṛṣṇa ngaranya| ya sinangguh tikta| hana ta atikṛṣṇa ngaranya| ika ta kabeh| paramaloka ngaranya| kahanan bhaṭara śiwa| sira ta kabhaktyan de sang yogīśwara.

swalinggaṃ paralinggaṃ wā swayam ewa karoti yaḥ|
līyate sarwwabhūtānāṃ swalingge līyate dwijaḥ. 21

hana ta swalingga ngaranya| mwang paralingga| sangkṣepanya| rwa ikanglingga| ika dumeh pwang wruha gumawe bāhyalingga| ikang paralingga| yeka swalingga ngaranya kalingan ing sarwwabhūta| wuwusĕnta tekangswalingga anaku sang kumāra.

ātmani swayam utpannaṃ swalinggam iti codyate|
swalinggaṃ pūrwwam utpannaṃ paralinggaṃ procyate budhaiḥ. 22

ika dumeh kita wruha ri ātmanta wih| anung sama sarwwajñā ya sinangguh ātmalingga ngaranya| ri denya ikeng ātmalingga| ya tika wyakta kinawruhan rumuhun| kamnang kita wruha ring bāhyalingga| si manayakĕn ikangswalingga| ya ta kawruhana kamung kumāra.

śiwalinggasahasraṃ tu ātmalinggān na tatsamam|
ataḥ parataraṃ nāsti ātmalinggaṃ wiśiṣyate. 23

ikang bāhyalingga| lwirnya parhyangan| prāsāda yadyan sewu kwehnya| ika ta kabeh paḍa ya kalawan ātmalingga| taham pih| tan paḍa ika| anghingātmalingga juga ḷwih sangka ring lingga kabeh.

ratnalinggasahasrāṇi śiwalinggān na tatsamam|
akṣilinggasahasrāṇi ātmalinggān na tatsamam. 24

sewu ta kweha nikang ratnalingga| paḍaha ta kadiwyan lawan śiwalingga tunggal| akṣilingga sewu| paḍaha ta kadiwyan lawan ātmalingga tunggal| nihan waneh.

tryakṣaraṃ ca padaṃ yuktam ongkāraḥ samudāhṛtaḥ|
linggodbhawaṃ manas tiṣṭhec chiwalinggaṃ mahottamam. 25

sira sang hyang tryakṣara| mwang pada tlu| hana brahmāpada| mwangwiṣṇupada| mwang rudrapada| sira sinangguh oṃkāra ngaranira| hana ta manah mapagĕh| makāśraya bhaṭara śiwa| linggarūpa| ya teka śiwalinggangaranya| tan paḍa ika| nihan waneh kocapanya de sang wruh.

apsu dewo dwijātīnām ṛṣīṇāṃ diwi dewatā|
śilākhaṇḍaṃ ca lokānāṃ munīnām ātmaiwa dewatā. 26

ling sang watĕk brāhmaṇa| ring tīrttha kādhikāran bhaṭara| ling sang watĕkṛṣi| ring ākāśa kādhikāran bhaṭara| ring loka pwa ya| ring watu| ring kayu| lawan lingir pratimā kādhikāran bhaṭara| kunang ri sang watĕk yogī| ri sang hyang ātmā kādhikāran bhaṭara.

puruṣyapṛtenaṃtasaṃ saṃkālasaṃkhyam uttamam|
puruṣyasyantaripuhaṃ saṃsāraś ca carācaraḥ. 27

hana sang kālajñāna ngaranya| wruhnya ri kagiwang sang puruṣa| yeka sang kālajñāna ngaranya| nimitta ning manĕmwakĕn| hana ta ajñāna humādhikārākĕn kasangsāran sang puruṣa| an pawaliwali ring janmaloka| māyā kajanmasangsāra ngaranya| nimitta ning mangguhakĕn punarjjanma ning hulun| ling bhaṭara.

paralinggāni yo 'rccayed ātmalingge sa mohitāḥ|
arccayanti ca ye mūrkkhāḥ phalaṃ kiṃcit prāpnuyus te. 28

hna wwang magḷm amūjā ring bāhyalingga| ndātan wruh ya ringātmalingga| ika ta wwang mangkana| yeka mūrkkha pamūjā ngaranya| maḍala ya dipun kapanggihanya| yadyapin akḍikḍik atowi maḍala ta ya.

sakṛt smaranti māṃ kecit śataṃ smaranti māṃ pare|
nityaṃ smaranti māmanye paraṃ tatkāryyam eteṣām. 29

hana ta wwang humangĕnangĕn aku pisan| hana ta wwanghumangĕnangĕn aku ping śata| hana ta wwang humangĕnangĕn aku satata| nityaśah ya tan kahilanganyārttha| manangguh pinakatuturnya| uttamakāryyanya ḷwih ya.

yugāntaḥ swapna ityukto yugānto dakṣiṇāyanam|
tūryyam ewa suṣuptaṃ ca uttaraṃ jāgrad ucyate. 30

hana ta swapnapada ngaranya| ya sinangguh yugānta| dakṣiṇāyanangaranya| hana ta jāgrapada ngaranya| ya sinangguh uttarāyaṇa ngaranya| hana ta suṣuptapada ngaranya| ya sinangguh tūryyapada ngaranya.

tripadaṃ puṇḍarīkasya padaṃ swapnasya dakṣiṇe|
padaṃ jāgrad idaṃ wāme suṣuptaṃ sthāna ewa ca. 31

hana ta padma tiga kwehnya| lor kidul ri tngah sthānanya| swapnapada ikang padma kidul| jāgrapada ikang padma lor| suṣuptapada ikang padma i tngah. jalāśrayasamāyuktam| namas te 'stu me wandanam. ikang padma ri tngah ya tumiṇḍihi ruhur| ikang padma kidul mwang ikang padma lor| yekangaran bhūmiwarddhana () kadi talāgama sat ().

ūrdhwaṃ bisaṃ pramāṇena tripramāṇena wā widuḥ|
tryanggulir nyakpramāṇena sthāne pramāṇa ucyate. 32

samangkana hiringanya piṇḍuhurnya tigang angguli| samangkana hiringanya tigang angguli ta ya| pingsornya tigang angguli ta ya| nahan ta lwir ning padmakośa śarīra.

tripadaṃ maṇḍalatrayaṃ trikoṇaṃ bhuwanatrayam|
śiwasya ramate tatremāṃ māyāṃ widadhe rawiḥ. 33

ika tripada ngaranya| jāgrapada| suṣuptapada| swapnapada| ya maṇḍala tiga ngaranya| hana ta trikoṇa ngkāna| kunang i tngah nikang trikoṇa| ingkāna ta kahanan bhaṭara śiwa| tamolah magawe māyā| akweh lwirnira.

padmanālaṃ hṛdi sthitaṃ jāgratswapnau tathaiwa ca|
īśwaraḥ padmanāle wai sarwwadewasamanwitaḥ. 34

ikang padmanāla ya| umunggw ing hati| jāgrapada ya rowangnya munggw ing hati| hyang ning pdmanāla| hyang īśwara| mwang ikang dewatā kabeḥhana ngkāna.

padmanālasya hṛdaye suṣuptasthānam ucyate|
yatra dewaḥ sthito nityaṃ tadwiddhi munipunggawa. 35

ikang padma ri tngah ning rwa| ya suṣuptapada ngaranya| ya teka kahanan bhaṭara nityakāla| sira ta kawruhaknanta kamung kumāra.

agniwarṇṇasamaṃ nābhau hṛdaye rawisannibham|
tāluka induwarṇṇābhaṃ nāsāntaḥ sphaṭikaprabhaṃ. 36

lwir ning teja nira haneng pusĕr| kadi teja ning apuy| lwir ning teja hanenghati| kadi teja ning āditya| lwir ning teja nira ri laklakan kadi teja ningwulan| lwir ning teja nira haneng irung| kadi teja ning maṇik sphaṭika.

bhrūmadhye maṇīndranīlaṃ lalāṭe ca tailanibham|
pāṇau rūpyābhaṃ wijñeyaṃ śiromadhye nirañjanam . 37

pāntara ning alis| kadi prabhā ning maṇīndranīla| ikang rahi kadi lwir ningmiñak| ring pāṇi kadi teja ning pirak| ri tngah ning hulu| tatan hana teja niran hana ngkāna| nirwwarṇṇa.

ākāśamaṇḍalaṃ prāpya brahmadwāram udāhṛtam|
āgninā malaśuddhaṃ ca śūnyastham anantaṃ widuḥ . 38

ḍatang pwa ya ring ākāśamaṇḍala| kapangguh tang brahmadwāra| wunwunan| ya brahmadwāra| nga| ika ta kabeh gsĕng dening apuy ringpusĕr| uwus pwa ya gsĕng sahananya| tka ta ya ri pada bhaṭāra| ika pada tanana uttama ling bhaṭara. 

jāgratswapnau ca wijñeyau suṣuptaṃ padam ewa ca|
kaiwalyaṃ paraṃ kaiwalyaṃ saptākāśam ity ucyate. 39

hana jāgrapada ngaranya| hana swapnapada ngaranya| hana suṣuptapadangaranya| hana tūryyapada ngaranya| hana kaiwalyapada ngaranya| hana paramakaiwalyapada ngaranya| hana tūryyapada ngaranya| ika ta kabeh ya| sinangguh saptākāśa ngaranya| ākāśa pitu| mangkana wuwus bhaṭara| ringsang kumāra.

kṛtayugaṃ jāgrat proktaṃ tretāṃ swapnapadaṃ widuḥ|
dwāparaṃ ca suṣuptaṃ nu kalis tūryyam ity ucyate. 40

ikang jāgrapada ya kṛta ngaranya| ikang swapnapada ya tretā ngaranya| ikang suṣuptapada ya dwāpara ngaranya| ikang tūryyapada ya kalisanghārangaranya|

nābhimūle bhawej jāgrat swapna hṛdaya ucyate|
hṛdayānte suṣuptaṃ ca kaṇṭhe tūryyam ihocyate. 41

ri wit ning pusar ya sinangguh jāgrapada| ring hati ya sinangguh swapnapada| ry agra ning hṛdaya ya sinangguh suṣuptapada| ri sungsungning irung gurungan| ya tūryyapada ngaranya| mangkana ling bhaṭara.

lalāṭe caiwa tūryyāntaṃ kaiwalyaṃ ca pāṇau sthitam|
śirasi paraṃ kaiwalyaṃ sūkṣmatanuḥ prakīrttitā. 42

ing rahi mungguh tūryyanta| ring pāṇi mungguh kaiwalya| ring hulu mungguh paramakaiwalya| nahan ika saptasūkṣmapiṇḍa ngaranya pih.

pūrwwāhhne jāgrad ityuktaṃ madhyāhne swapna ewa ca|
aparāhhne suṣuptaṃ ca rātryāṃ tūryyam ihocyate. 43

ikang jāgrapada ya sakatambe| ikang swapnapada| ya tngah ngwe| ikangsuṣuptapada| ya sore| ikang tūryyapada| ya wngi.

śuklawarṇṇaṃ bhawej jāgrat swapnaś ca rawisannibhaḥ|
suṣuptaṃ candrasaṃkāśaṃ tūryyaṃ sphaṭikasannibham. 44

putih warṇṇa ning jāgrapada| kadi warṇṇa ning āditya| ikang swapnapada| ikang suṣuptapada| kadi wulan warṇṇanya| kadi sphaṭika warṇṇa nikangtūryyapada.

tūryyāntaṃ rūpyasaṃkāśāṃ kaiwalyaṃ kāñcanopamam|
ātmawat paraṃ kaiwalyaṃ paraṃ kaiwalyaṃ śāntidam. 45

warṇṇa ning tūryyānta| kadi pirak| warṇṇa ning kaiwalya| kadi hmās| warṇṇa ning paramakaiwalya| ana prabhāswara juga| sangkṣepanya| ikangparamakaiwalya| katmu kalpasan.

padaṃ jāgrat tu bramaṇaḥ swapno wiṣṇupadaṃ tathā|
suṣuptaṃ padaṃ rudrasya tūryyapado maheśwaraḥ. 46

hyang nikang jāgrapada| sang hyang brahmā| hyang nikang swapnapada| sang hyang wiṣṇu| hyang nikang suṣuptapada| sang hyang rudra| hyangnikang tūryyapada sang hyang maheśwara.

tūryyāntasya mahādewo nāmnā śiwapadaṃ tathā|
paramātmanaś ca kaiwalyaṃ paraṃ kaiwalyaṃ śāntidam. 47

hyang nikang tūryyanta| sang hyang mahādewa| sira sinangguh śiwapadangaranya| hyang nikang kaiwalya| sang hyang īśāna| hyang nikangparamakaiwalya| bhaṭara paramaśiwa| sira ta śāntida ngaranya| sinangguh kamokṣan| mangkana ling bhaṭara| umarahmarah ri sang kumāra.

jāgrac cāśwamedhayajño wājapeyaś ca swapnakam|
puṇḍarīkaḥ suṣuptaṃ ca rājasūyaś ca tūryyakam. 48

ikang jāgrapada| ya aśwamedhayajña| ikang swapnapada| ya wājapeyayajña| ikang suṣuptapada| ya puṇḍarīka| ikang tūryyapada| ya rājasūya ngaranya.

jāgrad waṃśantarītyuktaṃ diwyarūpaś caturmmukhaḥ|
bhasmabyam jaṭādharo brahmacārī ca paṇḍitaḥ. 49

ikang jāgrapada| ya pakuwwan watĕk hyang brahmā| ibĕkan pwa caturmmukha diwyarūpa sira| paḍa putih dening awu| paḍa mangunyākĕn caturwwedamantra| mwang jaṭādhara| paḍa brahmacārī sira| paḍa masawit brahmasūtra| mangkana pahyasnira| nitya samūjā ring sang hyang brahmā sira.

swapnasya dewatācyuto diwyarūpaś caturbhujaḥ|
śangkhacakragadāhastaḥ khagendrawarawāhanaḥ. 50

ikang swapnapada| ya pakuwwan watĕk hyang wiṣṇu| kapwa diwyarūpa| paḍa sira caturbhuja| kapwa sira manggĕgö śangkha sakra mwang gadā| paḍa manunggali garuḍa.

suṣuptasya dewatokto rudrarūpaḥ kāladharaḥ|
trinetras triśūlahastaḥ śarwwo wṛṣabhawāhanaḥ. 51

ikang suṣuptapada| ya pakuwwan śiṣya bhaṭara rudra| sira paḍa manggĕgö kāla| kapwa sira trilocana| paḍa mamawa triśūla| paḍa manunggangi ḷmbu.

tūryyasya ceśānaḥ prokto nityatṛpto wirāgataḥ |
nirāhāraśca nīrājo wāyubhūtaś carācare . 52

ikang tūryyapada| ya pakuwwan śiṣya bhaṭareśwara| kapwa sira tṛpti sadākāla| tanpa lwir sira| tātan hana kahyunira| wāyu pinakaswabhāwa nira hana ring sarwwabhūta.

tūryyānte śiwa ityukta ṛṣiryo jñāne cittakaḥ|
yo jñātwaitām ātmānañ caiwa bhawantacārīti smṛtaḥ. 53

ikang tūryyāntapada| ya pakupwan kahanan bhaṭara śiwa| sira ta kawruhana de sang wiku| sira mangĕnangĕna jñāna de bhaṭara| lawan sang hyang ātmā| parananya msat| ri kāla ning pralaya| tātan hanang janma ling bhaṭara| tan dadya kapunarbhāwa.

tiktam ewa mahādewo mahājīwo maheśwaraḥ|
darppaṇe ca yā māyaiwa upadeśo nigadyate. 54

sang hyang mahādewa sira tikta ngaranira| sang hyang maheśwara sira jīwa| kady anggan ing māyā katon ing cṛmin| mangkana bhaṭāra| an pinakajīwa ning rāt kabeh| anan katon ing śarīra| ika ta kabeh| ya upadeśangaranya| ling bhaṭara ri sang kumāra.

tiktakam īśwaro jñeyaḥ śiwo wā samudāhṛtaḥ|
chāyena daśarśanaṃ tasmin tūryyāntasya nidaśarśanam. 55

sang hyang hinajarakĕn bhaṭara| i tngah ning tikta| kady anggan ing māyā katon ing cṛmin| mangkana ta sira katon ing citta| sang hyang īśwara sira tikta| nihan.

kamalaṃ ca praṇālaṃ ca tiktam īśwara ewa wa|
śarīrāyatane diwye tatra sthāpyo maheśwaraḥ. 56

ikang paruparu| ya kamala| yeka ngaran praṇāla| ikang tikta| ya ta ngaran lingga| ikang śarīra| ya ta ngaran kahyangan| putus ning sinangguh diwya bhaṭara| maheśwara| sira pratiṣṭhe ngkāna. ikang śarīra pradhāna| mangkana lawang sanga.

angguṣṭhamātram āsthāya sphaṭikābhaṃ maheśwaram|
śarīrāyatane diwye tatra citte maheśwaram. 57

kunang ikang tikta| sāsāngguṣṭhapramāṇanya| prabhāwa bhaṭareśwara| kadi sphaṭika| ikang śarīra tulya kahyangan| mangkana ta bhaṭareśwara| mangĕnangĕntānaku sang kumāra.

tawehantu wadan mandaḥ tiktamewam awacahata|
saptadwīpapramāṇaś ca rājā bhawati wīryyawān. 58

ndya nikang mahāpunggung| mawāda jātinya| ang inujarakĕn tikta| ade ika sāngguṣṭha göngnya| ikang tikta| an paḍa göngnya lawan nusa pitu| apa nikang saptadwīpa ngaranya| mangkana ta bhaṭareśwara| sira ta mahāprabhāwa juga tarwwānya mapaga| nahan ta ling nikangmamunggung| ya sinangguh sang paṇḍita madwan.

wāme bāhau sthito wiṣṇur ddakṣiṇe ca caturmmukhaḥ|
maheśwarasamudbhawau brahmā wiṣṇuś ca dwāwubhau. 59

sang hyang wiṣṇu sira munggw ing bāhu keri| sang hyang brahmā sira munggw ing bāhu tngan| bhaṭara maheśwara sira munggw ingpatngahtngahan sang hyang brahmā wiṣṇu| sang hyang tigāwak bhaṭara| sangkṣepanya n katiga| sang hyang brahmā wiṣṇu maheśwara| awak bhaṭara sira.

hṛdaye sūkṣmabhūtaṃ ca jñāne tiṣṭhati nityaśaḥ|
sūkṣmatwaṃ ca wibhutwaṃ ca kathaṃ jñeyaḥ si to stha ti . 60

ri samangkana ning sūkṣma ng hati| tathāpinya mangkana kinawruhanta ya dening jñāna| amĕnganya wkasan| umungguh ring jñāna lanā| sayojya lawan bhaṭara| hana ta śūnya sakeng śūnya| hana ta malit sakeng malit| paramakaiwalya| nirāśraya ngaranya| tan kinahanan dening sukhaduhkha| mangkana ling bhaṭara.

hṛdaye padmakoṣaś ca mokṣadaṃ tripadaṃ jñeyam|
sarwwaśwa yathā nimahāt sthānaṃ sasya pratiṣṭhati. 61

hana ta padma ring hati| hana ta padma ring paruparu| ya ta padmakośangaranya| hana ta hṛdaya ngaranya| sumungsang ya malyang pih| ika ta kabeh ya tripada ngaranya| unggwan ing rāt kabeh.

sūryyakoṭisahasrāṃśuhṛdayaṃ wimalaṃ śubham|
hṛdayānte padaṃ śūnyaṃ paraṃ kaiwalyam ucyate. 62

ikang hati malilang malit| ya paḍa lawan āditya sewu| tejanyālilangparipūrṇṇa ring hayu| tumpuk ning hati yeka pada śūnya| ya sinangguh paramakaiwalya.

hṛdimdharaṇakṛtyañ ca śaiwaṃ sūkṣmaṃ paraṃ padam|
yaj jñātwā śarīre 'smin mucyate nātra saṃśayaḥ. 63

ikang hati| hana śiwapada ngaranya| ikang oṃkāra ya paramaśūnya| sūkṣma pih| ikang wwang kumawruh ikang śiwapada sangkeng śarīra| ya teka tan kasandehākna| ling bhaṭara.

saṃsārasāgare ghore puruṣaḥ sthito nāgawati|
ongkāro garuḍo jñātwā yatanāya nītyaddhaṃ . 64

lwir ning sang puruṣa| sḍĕng nira n haneng tngah ning āpah| kadi ula sira n katatakut| sang hyang oṃkāra ta sira haran garuḍa| sira tāmawa sangpuruṣa| ring śiwapada.

ongkārāgnipradagdhātmā manasaḥ prawimucyate|
śarīraṃ tasya wāgdagdhaṃ nirbbījaṃ janmanāśanam. 65

nihan deya sang mahyun lpasa| ikang śarīra ya tunu wehĕn gsĕnga| de nira sang hyang oṃkāra| sira ta mangaran apuy.

sarwweṣām akṣarāṇāṃ ca ongkāraś ca wiśiṣyate|
ongkāraḥ paramaṃ sūkṣmaṃ tattwaṃ nirwwāṇaprāpakam. 66

kadiwyan sang hyang oṃkāra| sira ḷwih sangkeng mantra kabeh| sira sinangguh paramasūkṣma| mangkana ikang kamokṣan kapangguh de nira| sang hyang oṃkāra pinakamārgga de sang yogīśwara.

nirakṣaraṃ bhawen nityaṃ nissatwaṃ caiwa niṣkalam|
nīrūpaḥ sarwwabhāweṣu mokṣa eṣa prakīrtitaṃ. 67

tan kna ring akṣara| tan hana| nguniweh sarwwabhāwa kabeh| ikangmangkana ya ta sūkṣma| ling bhaṭara.

ātmā caiwāntarātmā ca paramātmā tathaiwa ca|
atyantaś ca wibhūḥ śūnyaḥ [] antyo bhūḥ paramaḥ śiwaḥ. 68

hana ta ātmā ngaranya| hana ta antarātmā ngaranya| hana ta paramātmangaranya| i tngah nikang tiga| hana ta atyantātmā ngaranya| śūnya sira prabhu| sinangguh paramaśiwa| nihśreyasa| kayatnākna tmĕntmĕn.

ātmā wiṣṇur iti jñeyaḥ antarātmā pitāmahaḥ|
paramātmā tathā rudraḥ atyantaḥ paramaḥ śiwaḥ. 69

sang hyang wiṣṇu sira ātmā| sang hyang brahmā sira antarātmā| bhaṭara rudra sira paramātmā| bhaṭara śiwa sira atyantātmā.

akāro jāgrad ityuktam ukāraḥ swapna ewa ca|
makāraś ca suṣuptaṃ bho ongkāras tūryyam ewa ca. 70

ikang akāra| ya jāgrabīja| ikang ukāra| ya swapnabīja| ikang makāra| ya suṣuptabīja| ikang oṃkāra| ya tūryyabīja.

sthānānyatha catwāri ongkārasya parigrahaḥ|
nābhau hṛdaye kaṇṭhe ca mastake cawido widuḥ. 71

hana ta sthāna pāt kwehnya| oṃkāra lawan bhaṭara| ndya ta deśa ning pāt| lwirnya| pusĕr| ing hati| ing gulu| ing hulu.

manaḥ kaiwalyaṃ wijñeyaṃ buddhir brahmā prakīrtitaḥ|
ahangkāras tathā rudraḥ sattwaṃ caiwa maheśwaraḥ. 72

bhaṭara wiṣṇu sira hyang ning manah| bhaṭara brahmā sira hyang ningbuddhi| bhaṭara rudra sira hyang ning ahangkāra| bhaṭara maheśwara sira hyang ning sattwa.

sa jñānādhikārāj jñeyaḥ sahasranāwasahāyaḥ|
yo jñātatattwo 'saṃśayaṃ sa sadyodṛṣṭamaheśwaraḥ. 73

sira bhaṭara mewĕh kapanggihanira| tan kinawruhan dening mapunggung| dumeh ya mangkana| saka ri kweh ning jñāna| ika ta wwang wruh ringbhaṭara| mwang henak donira wruh ri tattwa bhaṭara| ya teka tan kasandehākna ya kalpasan.

saṃsārasāgare ghore ongkāro hi nauś cocyate|
yenottīrṇṇaḥ pārāwāro nāwāsya kiṃ prayojanam. 74

makweh sang hyang inajarakĕn| hana oṃkāra ngaranira| sira parahu sabhāwanta| ikang sāgarakaharan tasikta| sang hyang oṃkāra pwa sira parahwanta| yatanyan hĕntasan ikang pāpa magöng| hlas pwa kita ḍatangri pāda bhaṭara| lawan sayogya kita| hĕntyakĕnta parahunta| apan tan ana prayojananta| an huwus lpas| prayojananta| samangkana juga paknanya.

nirgguṇaṃ sarwwabhūtānāṃ sūkṣmajñānabhāwasthitam|
hṛdaye lakṣayet tathā mokṣa ewa prakīrtitaḥ. 75

nihan yoganta ri huripta| hana pada sūkṣma nirguṇa| tan kahanan rajah tamah| irika jñāna pinakaswabhāwanya| ri haneng śarīra| ya ta katon denta ring hati| apan yeka mūrtti bhaṭara sira| ya sinangguh kamokṣan lingbhaṭara.

kāmaṃ krodhaṃ ca lobhaṃ ca mohaṃ mātsaryyam ewa ca|
ongkārāgnau tāni dagdhwā niḥśoka iwa candramāḥ. 76

ndyārthanya| kāma| kahyun| krodha| glĕng| moha| lobha| punggung| mātsaryya| kimburu| mahyun tumunggalakna suta| ika ta kabeh| pūjākna ri sang hyang brahmā| ika sang hyang oṃkāra| sira haran apuy| uwus pwa gsĕng ika kabeh| suwanihśreyasa kita| tan tan katampĕlan mala.

ācāryyakṛtopadeśa ekas twaṃ śṛṇu putraka|
yathā sūḍhaṃ tathā labdhaṃ mucyate sarwwaduḥkhebhyaḥ. 77

kunang ri sang sumangguhakĕn sang hyang upadeśa| eka kitānaku sangkumāra| putraputrangku kita| wacana tikang wubusku ri kita| śṛṇu ya kaṛngökĕnta| kadi lwir nikang jñāna pih| sasar lwir nikang phala pangguhĕnta| mangkana ikang khaṇḍang āścaryya| samangkana lwirnira luput sakeng pāpa.

ataḥ prayojanān nityaṃ guruṃ śuśrūṣeta sadā|
yathā śāsti tathā kuryyāt sa waktā hy upadeśānām. 78

kadi pwan ika sang hyang kṛtopadeśa| tarppa niṣphala| mangkana lingsang guru| an misanakĕn lawan bhaṭara guru| nityaśah sira makāgulugul bhaṭara.

gātraṃ wā sarwwaśāstrāṇāṃ dhṛtam oṃkāram ewa ca|
tatra sāre dhṛtaṃ guhyaṃ yaj jñātwā śāntim āpnuyāt. 79

ika ta wi de sang guru| salang sang hyang śāstratah| deya nira yan paweh kalpasan| hayu si madwārākĕn| mangkana de nira n maweh upadeśa| haywa sira mangicchā pih| apan sang hyang śāstra pangalapan sira| paḍa sira lawan śākti| pangalapan madhupāthar| sang hyang oṃkāra pwa sira mulih ngamut putus ning diwya| gañĕn iḍĕpĕn| angĕnangĕnĕn| paramārtthanya| hana pwa sira sang wruh pinakaswāmī ning rāt| mwangsang wruh ri sang pinakanimitta ning aji| sira ta humangguh sang hyangkalpasan.

wyaktaṃ ca prakṛtiṃ widyād awyaktaṃ puruṣaṃ widuḥ|
tayor asad wyaktaṃ sac ca puruṣam awyaktaṃ widuḥ. 80

ikang prakṛti| ya sinangguh wyākta ngaranya| wyākta ngaranya| tan hana tngah nikang rwa| hana ta sira sang puruṣa ngaranira| jāti nira nirwwikāra prakṛti ngaranira| sira ta yukti kawruhana kamu ng kumāra.

yathā swawṛttito yānti candrakāntasya raśmiwat|
tathāstheyam atha tūryyaṃ jāgratswapnasuṣuptakam. 81

kunang ikang tūryyapada| ya dumeh ya molah| ikang jāgra swapna suṣupta| ya maganti molah| iulahakĕn pwa ya dening tūryya| ya matanyan wwangmakolah gawenya| yatanyan kapangguha swawṛttinya| kady anggan ingteja ng katut swawṛtti ning wulan. 

rudraloke tathā mātā īśwaro wā tathā pitā|
gurur wwāpi mahādewa iti dewawido widuḥ. 82

sang hyang ṛṣi ibunta| sang hyang īśwara bapanta| sang hyang mahādewa sira guru kakinta| nahan lwir ning dewatā pinakajātinya| pinakawitanta| lingsang wruh rasa ning tattwa.

rātriś ca prakṛtir jñeyā rawiś ca puruṣas tathā|
dyutiś ca wā mahādewaḥ śūnyaṃ ca paramaḥ śiwaḥ. 83

ikang prakṛti ya sinangguh wngi| sang puruṣa sira sinangguh āditya| sanghyang mahādewa sira pinakateja| bhaṭara śiwa sira śūnya| sira ta yukti kawruhana| 

mahājñāne mahāguhyaṃ sarwwabhāweṣu nityaśaḥ
wyaktāwyakte parityājye upadeśo nigadyate. 84

ikang jñāna mahājñāna ngaranya| putus ning guhya| nitya hananya ringsarwwabhāwa kabeh| ikang wyakta| awyakta| ya teka haryyakna| ya ta upadeśa ngaranya.

mahājñāne mahākathāṃ kṛṣṇāpuṣpadyate śiwaḥ|
śiṣyānugrahabodhane etat te manggalaṃ dadmaḥ. 85

anung umangĕnangĕn ikang jñāna kabeh| kahananya bhaṭara śiwa juga| sira ta kahananira pih| ika ta don bhaṭara| matanyan gaweyakĕn tekangkarmma| mwang amintonakĕn kuśala| ri hyun iran humanugrahāna ika iri kita.

mahājñāne mahātattwaṃ samāptā iha saṃśayāḥ|
ātmalingge śiwaḥ sthitaḥ śūnyaśūnyāntare tathā. 86

i ngke sang hyang mahājñāna| mahātattwa| sira wiśeṣa ning tattwa| samāpta tuḷs tka ring dinonya| haywa ta sangśaya kitānaku sang kumāra.ātmalingge śiwah sthitah. bhaṭara śiwa sira umungguh ring ātmalingga.śūnyaśūnyāntare tathā. ya sinangguh wkas ning śūnya ngaranya.

jñānaṃ saṃkṣepato hy atra jñānasandhiś ca procyate|
jñānam etan mahāguhyaṃ yatnād gṛhhṇīta putrakāḥ. 87

ike sang hyang jñāna| ya guhya| pājarku ri kitānaku sang kumāra| ya teka kayatnāknantānaku| yan mahyun ing padawiśeṣa| nahan ta ya jñāna sangkṣipta| jñānasandhi ngaranya waneh| ya ta kawruhaknanta| tan dadi kapunarbhāwa| mangkana ling bhaṭara| mawarawarah ri sang kumāra| ringupadeśa lawan tattwa ni sang watĕk ṛṣi| 

sangkṣipta kalpasan| mantuk bhatara| mwang bhaṭarī.0m.
iti tattwa sang hyang mahājñāna| mulih ng antawiśea.0m.

Leave a Reply

/*